Declension table of vispaṣṭa

Deva

MasculineSingularDualPlural
Nominativevispaṣṭaḥ vispaṣṭau vispaṣṭāḥ
Vocativevispaṣṭa vispaṣṭau vispaṣṭāḥ
Accusativevispaṣṭam vispaṣṭau vispaṣṭān
Instrumentalvispaṣṭena vispaṣṭābhyām vispaṣṭaiḥ vispaṣṭebhiḥ
Dativevispaṣṭāya vispaṣṭābhyām vispaṣṭebhyaḥ
Ablativevispaṣṭāt vispaṣṭābhyām vispaṣṭebhyaḥ
Genitivevispaṣṭasya vispaṣṭayoḥ vispaṣṭānām
Locativevispaṣṭe vispaṣṭayoḥ vispaṣṭeṣu

Compound vispaṣṭa -

Adverb -vispaṣṭam -vispaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria