Declension table of vismita

Deva

NeuterSingularDualPlural
Nominativevismitam vismite vismitāni
Vocativevismita vismite vismitāni
Accusativevismitam vismite vismitāni
Instrumentalvismitena vismitābhyām vismitaiḥ
Dativevismitāya vismitābhyām vismitebhyaḥ
Ablativevismitāt vismitābhyām vismitebhyaḥ
Genitivevismitasya vismitayoḥ vismitānām
Locativevismite vismitayoḥ vismiteṣu

Compound vismita -

Adverb -vismitam -vismitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria