Declension table of visaṃvāditva

Deva

NeuterSingularDualPlural
Nominativevisaṃvāditvam visaṃvāditve visaṃvāditvāni
Vocativevisaṃvāditva visaṃvāditve visaṃvāditvāni
Accusativevisaṃvāditvam visaṃvāditve visaṃvāditvāni
Instrumentalvisaṃvāditvena visaṃvāditvābhyām visaṃvāditvaiḥ
Dativevisaṃvāditvāya visaṃvāditvābhyām visaṃvāditvebhyaḥ
Ablativevisaṃvāditvāt visaṃvāditvābhyām visaṃvāditvebhyaḥ
Genitivevisaṃvāditvasya visaṃvāditvayoḥ visaṃvāditvānām
Locativevisaṃvāditve visaṃvāditvayoḥ visaṃvāditveṣu

Compound visaṃvāditva -

Adverb -visaṃvāditvam -visaṃvāditvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria