Declension table of visaṃvādita

Deva

NeuterSingularDualPlural
Nominativevisaṃvāditam visaṃvādite visaṃvāditāni
Vocativevisaṃvādita visaṃvādite visaṃvāditāni
Accusativevisaṃvāditam visaṃvādite visaṃvāditāni
Instrumentalvisaṃvāditena visaṃvāditābhyām visaṃvāditaiḥ
Dativevisaṃvāditāya visaṃvāditābhyām visaṃvāditebhyaḥ
Ablativevisaṃvāditāt visaṃvāditābhyām visaṃvāditebhyaḥ
Genitivevisaṃvāditasya visaṃvāditayoḥ visaṃvāditānām
Locativevisaṃvādite visaṃvāditayoḥ visaṃvāditeṣu

Compound visaṃvādita -

Adverb -visaṃvāditam -visaṃvāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria