Declension table of visaṃvādita

Deva

MasculineSingularDualPlural
Nominativevisaṃvāditaḥ visaṃvāditau visaṃvāditāḥ
Vocativevisaṃvādita visaṃvāditau visaṃvāditāḥ
Accusativevisaṃvāditam visaṃvāditau visaṃvāditān
Instrumentalvisaṃvāditena visaṃvāditābhyām visaṃvāditaiḥ visaṃvāditebhiḥ
Dativevisaṃvāditāya visaṃvāditābhyām visaṃvāditebhyaḥ
Ablativevisaṃvāditāt visaṃvāditābhyām visaṃvāditebhyaḥ
Genitivevisaṃvāditasya visaṃvāditayoḥ visaṃvāditānām
Locativevisaṃvādite visaṃvāditayoḥ visaṃvāditeṣu

Compound visaṃvādita -

Adverb -visaṃvāditam -visaṃvāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria