Declension table of visandhika

Deva

MasculineSingularDualPlural
Nominativevisandhikaḥ visandhikau visandhikāḥ
Vocativevisandhika visandhikau visandhikāḥ
Accusativevisandhikam visandhikau visandhikān
Instrumentalvisandhikena visandhikābhyām visandhikaiḥ visandhikebhiḥ
Dativevisandhikāya visandhikābhyām visandhikebhyaḥ
Ablativevisandhikāt visandhikābhyām visandhikebhyaḥ
Genitivevisandhikasya visandhikayoḥ visandhikānām
Locativevisandhike visandhikayoḥ visandhikeṣu

Compound visandhika -

Adverb -visandhikam -visandhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria