Declension table of virūpita

Deva

NeuterSingularDualPlural
Nominativevirūpitam virūpite virūpitāni
Vocativevirūpita virūpite virūpitāni
Accusativevirūpitam virūpite virūpitāni
Instrumentalvirūpitena virūpitābhyām virūpitaiḥ
Dativevirūpitāya virūpitābhyām virūpitebhyaḥ
Ablativevirūpitāt virūpitābhyām virūpitebhyaḥ
Genitivevirūpitasya virūpitayoḥ virūpitānām
Locativevirūpite virūpitayoḥ virūpiteṣu

Compound virūpita -

Adverb -virūpitam -virūpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria