Declension table of virūpaka

Deva

MasculineSingularDualPlural
Nominativevirūpakaḥ virūpakau virūpakāḥ
Vocativevirūpaka virūpakau virūpakāḥ
Accusativevirūpakam virūpakau virūpakān
Instrumentalvirūpakeṇa virūpakābhyām virūpakaiḥ virūpakebhiḥ
Dativevirūpakāya virūpakābhyām virūpakebhyaḥ
Ablativevirūpakāt virūpakābhyām virūpakebhyaḥ
Genitivevirūpakasya virūpakayoḥ virūpakāṇām
Locativevirūpake virūpakayoḥ virūpakeṣu

Compound virūpaka -

Adverb -virūpakam -virūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria