Declension table of ?virūpākṣapañcākṣarī

Deva

FeminineSingularDualPlural
Nominativevirūpākṣapañcākṣarī virūpākṣapañcākṣaryau virūpākṣapañcākṣaryaḥ
Vocativevirūpākṣapañcākṣari virūpākṣapañcākṣaryau virūpākṣapañcākṣaryaḥ
Accusativevirūpākṣapañcākṣarīm virūpākṣapañcākṣaryau virūpākṣapañcākṣarīḥ
Instrumentalvirūpākṣapañcākṣaryā virūpākṣapañcākṣarībhyām virūpākṣapañcākṣarībhiḥ
Dativevirūpākṣapañcākṣaryai virūpākṣapañcākṣarībhyām virūpākṣapañcākṣarībhyaḥ
Ablativevirūpākṣapañcākṣaryāḥ virūpākṣapañcākṣarībhyām virūpākṣapañcākṣarībhyaḥ
Genitivevirūpākṣapañcākṣaryāḥ virūpākṣapañcākṣaryoḥ virūpākṣapañcākṣarīṇām
Locativevirūpākṣapañcākṣaryām virūpākṣapañcākṣaryoḥ virūpākṣapañcākṣarīṣu

Compound virūpākṣapañcākṣari - virūpākṣapañcākṣarī -

Adverb -virūpākṣapañcākṣari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria