सुबन्तावली ?विरूपाक्षपञ्चाक्षरी

Roma

स्त्रीएकद्विबहु
प्रथमाविरूपाक्षपञ्चाक्षरी विरूपाक्षपञ्चाक्षर्यौ विरूपाक्षपञ्चाक्षर्यः
सम्बोधनम्विरूपाक्षपञ्चाक्षरि विरूपाक्षपञ्चाक्षर्यौ विरूपाक्षपञ्चाक्षर्यः
द्वितीयाविरूपाक्षपञ्चाक्षरीम् विरूपाक्षपञ्चाक्षर्यौ विरूपाक्षपञ्चाक्षरीः
तृतीयाविरूपाक्षपञ्चाक्षर्या विरूपाक्षपञ्चाक्षरीभ्याम् विरूपाक्षपञ्चाक्षरीभिः
चतुर्थीविरूपाक्षपञ्चाक्षर्यै विरूपाक्षपञ्चाक्षरीभ्याम् विरूपाक्षपञ्चाक्षरीभ्यः
पञ्चमीविरूपाक्षपञ्चाक्षर्याः विरूपाक्षपञ्चाक्षरीभ्याम् विरूपाक्षपञ्चाक्षरीभ्यः
षष्ठीविरूपाक्षपञ्चाक्षर्याः विरूपाक्षपञ्चाक्षर्योः विरूपाक्षपञ्चाक्षरीणाम्
सप्तमीविरूपाक्षपञ्चाक्षर्याम् विरूपाक्षपञ्चाक्षर्योः विरूपाक्षपञ्चाक्षरीषु

समास विरूपाक्षपञ्चाक्षरि विरूपाक्षपञ्चाक्षरी

अव्यय ॰विरूपाक्षपञ्चाक्षरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria