Declension table of virūpākṣa

Deva

MasculineSingularDualPlural
Nominativevirūpākṣaḥ virūpākṣau virūpākṣāḥ
Vocativevirūpākṣa virūpākṣau virūpākṣāḥ
Accusativevirūpākṣam virūpākṣau virūpākṣān
Instrumentalvirūpākṣeṇa virūpākṣābhyām virūpākṣaiḥ virūpākṣebhiḥ
Dativevirūpākṣāya virūpākṣābhyām virūpākṣebhyaḥ
Ablativevirūpākṣāt virūpākṣābhyām virūpākṣebhyaḥ
Genitivevirūpākṣasya virūpākṣayoḥ virūpākṣāṇām
Locativevirūpākṣe virūpākṣayoḥ virūpākṣeṣu

Compound virūpākṣa -

Adverb -virūpākṣam -virūpākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria