Declension table of virūpa

Deva

NeuterSingularDualPlural
Nominativevirūpam virūpe virūpāṇi
Vocativevirūpa virūpe virūpāṇi
Accusativevirūpam virūpe virūpāṇi
Instrumentalvirūpeṇa virūpābhyām virūpaiḥ
Dativevirūpāya virūpābhyām virūpebhyaḥ
Ablativevirūpāt virūpābhyām virūpebhyaḥ
Genitivevirūpasya virūpayoḥ virūpāṇām
Locativevirūpe virūpayoḥ virūpeṣu

Compound virūpa -

Adverb -virūpam -virūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria