Declension table of virūḍha

Deva

NeuterSingularDualPlural
Nominativevirūḍham virūḍhe virūḍhāni
Vocativevirūḍha virūḍhe virūḍhāni
Accusativevirūḍham virūḍhe virūḍhāni
Instrumentalvirūḍhena virūḍhābhyām virūḍhaiḥ
Dativevirūḍhāya virūḍhābhyām virūḍhebhyaḥ
Ablativevirūḍhāt virūḍhābhyām virūḍhebhyaḥ
Genitivevirūḍhasya virūḍhayoḥ virūḍhānām
Locativevirūḍhe virūḍhayoḥ virūḍheṣu

Compound virūḍha -

Adverb -virūḍham -virūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria