Declension table of virūḍha

Deva

MasculineSingularDualPlural
Nominativevirūḍhaḥ virūḍhau virūḍhāḥ
Vocativevirūḍha virūḍhau virūḍhāḥ
Accusativevirūḍham virūḍhau virūḍhān
Instrumentalvirūḍhena virūḍhābhyām virūḍhaiḥ virūḍhebhiḥ
Dativevirūḍhāya virūḍhābhyām virūḍhebhyaḥ
Ablativevirūḍhāt virūḍhābhyām virūḍhebhyaḥ
Genitivevirūḍhasya virūḍhayoḥ virūḍhānām
Locativevirūḍhe virūḍhayoḥ virūḍheṣu

Compound virūḍha -

Adverb -virūḍham -virūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria