Declension table of viruddhārtha

Deva

NeuterSingularDualPlural
Nominativeviruddhārtham viruddhārthe viruddhārthāni
Vocativeviruddhārtha viruddhārthe viruddhārthāni
Accusativeviruddhārtham viruddhārthe viruddhārthāni
Instrumentalviruddhārthena viruddhārthābhyām viruddhārthaiḥ
Dativeviruddhārthāya viruddhārthābhyām viruddhārthebhyaḥ
Ablativeviruddhārthāt viruddhārthābhyām viruddhārthebhyaḥ
Genitiveviruddhārthasya viruddhārthayoḥ viruddhārthānām
Locativeviruddhārthe viruddhārthayoḥ viruddhārtheṣu

Compound viruddhārtha -

Adverb -viruddhārtham -viruddhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria