Declension table of viruddhārtha

Deva

MasculineSingularDualPlural
Nominativeviruddhārthaḥ viruddhārthau viruddhārthāḥ
Vocativeviruddhārtha viruddhārthau viruddhārthāḥ
Accusativeviruddhārtham viruddhārthau viruddhārthān
Instrumentalviruddhārthena viruddhārthābhyām viruddhārthaiḥ viruddhārthebhiḥ
Dativeviruddhārthāya viruddhārthābhyām viruddhārthebhyaḥ
Ablativeviruddhārthāt viruddhārthābhyām viruddhārthebhyaḥ
Genitiveviruddhārthasya viruddhārthayoḥ viruddhārthānām
Locativeviruddhārthe viruddhārthayoḥ viruddhārtheṣu

Compound viruddhārtha -

Adverb -viruddhārtham -viruddhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria