Declension table of viruda

Deva

MasculineSingularDualPlural
Nominativevirudaḥ virudau virudāḥ
Vocativeviruda virudau virudāḥ
Accusativevirudam virudau virudān
Instrumentalvirudena virudābhyām virudaiḥ
Dativevirudāya virudābhyām virudebhyaḥ
Ablativevirudāt virudābhyām virudebhyaḥ
Genitivevirudasya virudayoḥ virudānām
Locativevirude virudayoḥ virudeṣu

Compound viruda -

Adverb -virudam -virudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria