Declension table of virodhakṛt

Deva

MasculineSingularDualPlural
Nominativevirodhakṛt virodhakṛtau virodhakṛtaḥ
Vocativevirodhakṛt virodhakṛtau virodhakṛtaḥ
Accusativevirodhakṛtam virodhakṛtau virodhakṛtaḥ
Instrumentalvirodhakṛtā virodhakṛdbhyām virodhakṛdbhiḥ
Dativevirodhakṛte virodhakṛdbhyām virodhakṛdbhyaḥ
Ablativevirodhakṛtaḥ virodhakṛdbhyām virodhakṛdbhyaḥ
Genitivevirodhakṛtaḥ virodhakṛtoḥ virodhakṛtām
Locativevirodhakṛti virodhakṛtoḥ virodhakṛtsu

Compound virodhakṛt -

Adverb -virodhakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria