Declension table of virodhābhāsa

Deva

MasculineSingularDualPlural
Nominativevirodhābhāsaḥ virodhābhāsau virodhābhāsāḥ
Vocativevirodhābhāsa virodhābhāsau virodhābhāsāḥ
Accusativevirodhābhāsam virodhābhāsau virodhābhāsān
Instrumentalvirodhābhāsena virodhābhāsābhyām virodhābhāsaiḥ virodhābhāsebhiḥ
Dativevirodhābhāsāya virodhābhāsābhyām virodhābhāsebhyaḥ
Ablativevirodhābhāsāt virodhābhāsābhyām virodhābhāsebhyaḥ
Genitivevirodhābhāsasya virodhābhāsayoḥ virodhābhāsānām
Locativevirodhābhāse virodhābhāsayoḥ virodhābhāseṣu

Compound virodhābhāsa -

Adverb -virodhābhāsam -virodhābhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria