Declension table of ?viriñcinātha

Deva

MasculineSingularDualPlural
Nominativeviriñcināthaḥ viriñcināthau viriñcināthāḥ
Vocativeviriñcinātha viriñcināthau viriñcināthāḥ
Accusativeviriñcinātham viriñcināthau viriñcināthān
Instrumentalviriñcināthena viriñcināthābhyām viriñcināthaiḥ viriñcināthebhiḥ
Dativeviriñcināthāya viriñcināthābhyām viriñcināthebhyaḥ
Ablativeviriñcināthāt viriñcināthābhyām viriñcināthebhyaḥ
Genitiveviriñcināthasya viriñcināthayoḥ viriñcināthānām
Locativeviriñcināthe viriñcināthayoḥ viriñcinātheṣu

Compound viriñcinātha -

Adverb -viriñcinātham -viriñcināthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria