सुबन्तावली ?विरिञ्चिनाथ

Roma

पुमान्एकद्विबहु
प्रथमाविरिञ्चिनाथः विरिञ्चिनाथौ विरिञ्चिनाथाः
सम्बोधनम्विरिञ्चिनाथ विरिञ्चिनाथौ विरिञ्चिनाथाः
द्वितीयाविरिञ्चिनाथम् विरिञ्चिनाथौ विरिञ्चिनाथान्
तृतीयाविरिञ्चिनाथेन विरिञ्चिनाथाभ्याम् विरिञ्चिनाथैः विरिञ्चिनाथेभिः
चतुर्थीविरिञ्चिनाथाय विरिञ्चिनाथाभ्याम् विरिञ्चिनाथेभ्यः
पञ्चमीविरिञ्चिनाथात् विरिञ्चिनाथाभ्याम् विरिञ्चिनाथेभ्यः
षष्ठीविरिञ्चिनाथस्य विरिञ्चिनाथयोः विरिञ्चिनाथानाम्
सप्तमीविरिञ्चिनाथे विरिञ्चिनाथयोः विरिञ्चिनाथेषु

समास विरिञ्चिनाथ

अव्यय ॰विरिञ्चिनाथम् ॰विरिञ्चिनाथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria