Declension table of vireka

Deva

NeuterSingularDualPlural
Nominativevirekam vireke virekāṇi
Vocativevireka vireke virekāṇi
Accusativevirekam vireke virekāṇi
Instrumentalvirekeṇa virekābhyām virekaiḥ
Dativevirekāya virekābhyām virekebhyaḥ
Ablativevirekāt virekābhyām virekebhyaḥ
Genitivevirekasya virekayoḥ virekāṇām
Locativevireke virekayoḥ virekeṣu

Compound vireka -

Adverb -virekam -virekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria