Declension table of virata

Deva

NeuterSingularDualPlural
Nominativeviratam virate viratāni
Vocativevirata virate viratāni
Accusativeviratam virate viratāni
Instrumentalviratena viratābhyām virataiḥ
Dativeviratāya viratābhyām viratebhyaḥ
Ablativeviratāt viratābhyām viratebhyaḥ
Genitiveviratasya viratayoḥ viratānām
Locativevirate viratayoḥ virateṣu

Compound virata -

Adverb -viratam -viratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria