Declension table of viramita

Deva

NeuterSingularDualPlural
Nominativeviramitam viramite viramitāni
Vocativeviramita viramite viramitāni
Accusativeviramitam viramite viramitāni
Instrumentalviramitena viramitābhyām viramitaiḥ
Dativeviramitāya viramitābhyām viramitebhyaḥ
Ablativeviramitāt viramitābhyām viramitebhyaḥ
Genitiveviramitasya viramitayoḥ viramitānām
Locativeviramite viramitayoḥ viramiteṣu

Compound viramita -

Adverb -viramitam -viramitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria