Declension table of viramita

Deva

MasculineSingularDualPlural
Nominativeviramitaḥ viramitau viramitāḥ
Vocativeviramita viramitau viramitāḥ
Accusativeviramitam viramitau viramitān
Instrumentalviramitena viramitābhyām viramitaiḥ viramitebhiḥ
Dativeviramitāya viramitābhyām viramitebhyaḥ
Ablativeviramitāt viramitābhyām viramitebhyaḥ
Genitiveviramitasya viramitayoḥ viramitānām
Locativeviramite viramitayoḥ viramiteṣu

Compound viramita -

Adverb -viramitam -viramitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria