Declension table of virakti

Deva

FeminineSingularDualPlural
Nominativeviraktiḥ viraktī viraktayaḥ
Vocativevirakte viraktī viraktayaḥ
Accusativeviraktim viraktī viraktīḥ
Instrumentalviraktyā viraktibhyām viraktibhiḥ
Dativeviraktyai viraktaye viraktibhyām viraktibhyaḥ
Ablativeviraktyāḥ virakteḥ viraktibhyām viraktibhyaḥ
Genitiveviraktyāḥ virakteḥ viraktyoḥ viraktīnām
Locativeviraktyām viraktau viraktyoḥ viraktiṣu

Compound virakti -

Adverb -virakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria