Declension table of viraktaceṣṭā

Deva

FeminineSingularDualPlural
Nominativeviraktaceṣṭā viraktaceṣṭe viraktaceṣṭāḥ
Vocativeviraktaceṣṭe viraktaceṣṭe viraktaceṣṭāḥ
Accusativeviraktaceṣṭām viraktaceṣṭe viraktaceṣṭāḥ
Instrumentalviraktaceṣṭayā viraktaceṣṭābhyām viraktaceṣṭābhiḥ
Dativeviraktaceṣṭāyai viraktaceṣṭābhyām viraktaceṣṭābhyaḥ
Ablativeviraktaceṣṭāyāḥ viraktaceṣṭābhyām viraktaceṣṭābhyaḥ
Genitiveviraktaceṣṭāyāḥ viraktaceṣṭayoḥ viraktaceṣṭānām
Locativeviraktaceṣṭāyām viraktaceṣṭayoḥ viraktaceṣṭāsu

Adverb -viraktaceṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria