Declension table of virahaśayana

Deva

NeuterSingularDualPlural
Nominativevirahaśayanam virahaśayane virahaśayanāni
Vocativevirahaśayana virahaśayane virahaśayanāni
Accusativevirahaśayanam virahaśayane virahaśayanāni
Instrumentalvirahaśayanena virahaśayanābhyām virahaśayanaiḥ
Dativevirahaśayanāya virahaśayanābhyām virahaśayanebhyaḥ
Ablativevirahaśayanāt virahaśayanābhyām virahaśayanebhyaḥ
Genitivevirahaśayanasya virahaśayanayoḥ virahaśayanānām
Locativevirahaśayane virahaśayanayoḥ virahaśayaneṣu

Compound virahaśayana -

Adverb -virahaśayanam -virahaśayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria