Declension table of virahāṅka

Deva

MasculineSingularDualPlural
Nominativevirahāṅkaḥ virahāṅkau virahāṅkāḥ
Vocativevirahāṅka virahāṅkau virahāṅkāḥ
Accusativevirahāṅkam virahāṅkau virahāṅkān
Instrumentalvirahāṅkeṇa virahāṅkābhyām virahāṅkaiḥ virahāṅkebhiḥ
Dativevirahāṅkāya virahāṅkābhyām virahāṅkebhyaḥ
Ablativevirahāṅkāt virahāṅkābhyām virahāṅkebhyaḥ
Genitivevirahāṅkasya virahāṅkayoḥ virahāṅkāṇām
Locativevirahāṅke virahāṅkayoḥ virahāṅkeṣu

Compound virahāṅka -

Adverb -virahāṅkam -virahāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria