Declension table of viracitapada

Deva

MasculineSingularDualPlural
Nominativeviracitapadaḥ viracitapadau viracitapadāḥ
Vocativeviracitapada viracitapadau viracitapadāḥ
Accusativeviracitapadam viracitapadau viracitapadān
Instrumentalviracitapadena viracitapadābhyām viracitapadaiḥ
Dativeviracitapadāya viracitapadābhyām viracitapadebhyaḥ
Ablativeviracitapadāt viracitapadābhyām viracitapadebhyaḥ
Genitiveviracitapadasya viracitapadayoḥ viracitapadānām
Locativeviracitapade viracitapadayoḥ viracitapadeṣu

Compound viracitapada -

Adverb -viracitapadam -viracitapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria