Declension table of viracita

Deva

NeuterSingularDualPlural
Nominativeviracitam viracite viracitāni
Vocativeviracita viracite viracitāni
Accusativeviracitam viracite viracitāni
Instrumentalviracitena viracitābhyām viracitaiḥ
Dativeviracitāya viracitābhyām viracitebhyaḥ
Ablativeviracitāt viracitābhyām viracitebhyaḥ
Genitiveviracitasya viracitayoḥ viracitānām
Locativeviracite viracitayoḥ viraciteṣu

Compound viracita -

Adverb -viracitam -viracitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria