Declension table of viracita

Deva

MasculineSingularDualPlural
Nominativeviracitaḥ viracitau viracitāḥ
Vocativeviracita viracitau viracitāḥ
Accusativeviracitam viracitau viracitān
Instrumentalviracitena viracitābhyām viracitaiḥ viracitebhiḥ
Dativeviracitāya viracitābhyām viracitebhyaḥ
Ablativeviracitāt viracitābhyām viracitebhyaḥ
Genitiveviracitasya viracitayoḥ viracitānām
Locativeviracite viracitayoḥ viraciteṣu

Compound viracita -

Adverb -viracitam -viracitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria