Declension table of virāgin

Deva

NeuterSingularDualPlural
Nominativevirāgi virāgiṇī virāgīṇi
Vocativevirāgin virāgi virāgiṇī virāgīṇi
Accusativevirāgi virāgiṇī virāgīṇi
Instrumentalvirāgiṇā virāgibhyām virāgibhiḥ
Dativevirāgiṇe virāgibhyām virāgibhyaḥ
Ablativevirāgiṇaḥ virāgibhyām virāgibhyaḥ
Genitivevirāgiṇaḥ virāgiṇoḥ virāgiṇām
Locativevirāgiṇi virāgiṇoḥ virāgiṣu

Compound virāgi -

Adverb -virāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria