Declension table of virāgatā

Deva

FeminineSingularDualPlural
Nominativevirāgatā virāgate virāgatāḥ
Vocativevirāgate virāgate virāgatāḥ
Accusativevirāgatām virāgate virāgatāḥ
Instrumentalvirāgatayā virāgatābhyām virāgatābhiḥ
Dativevirāgatāyai virāgatābhyām virāgatābhyaḥ
Ablativevirāgatāyāḥ virāgatābhyām virāgatābhyaḥ
Genitivevirāgatāyāḥ virāgatayoḥ virāgatānām
Locativevirāgatāyām virāgatayoḥ virāgatāsu

Adverb -virāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria