Declension table of virāga_1

Deva

NeuterSingularDualPlural
Nominativevirāgam virāge virāgāṇi
Vocativevirāga virāge virāgāṇi
Accusativevirāgam virāge virāgāṇi
Instrumentalvirāgeṇa virāgābhyām virāgaiḥ
Dativevirāgāya virāgābhyām virāgebhyaḥ
Ablativevirāgāt virāgābhyām virāgebhyaḥ
Genitivevirāgasya virāgayoḥ virāgāṇām
Locativevirāge virāgayoḥ virāgeṣu

Compound virāga -

Adverb -virāgam -virāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria