Declension table of virāga_1

Deva

MasculineSingularDualPlural
Nominativevirāgaḥ virāgau virāgāḥ
Vocativevirāga virāgau virāgāḥ
Accusativevirāgam virāgau virāgān
Instrumentalvirāgeṇa virāgābhyām virāgaiḥ virāgebhiḥ
Dativevirāgāya virāgābhyām virāgebhyaḥ
Ablativevirāgāt virāgābhyām virāgebhyaḥ
Genitivevirāgasya virāgayoḥ virāgāṇām
Locativevirāge virāgayoḥ virāgeṣu

Compound virāga -

Adverb -virāgam -virāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria