Declension table of virādha

Deva

MasculineSingularDualPlural
Nominativevirādhaḥ virādhau virādhāḥ
Vocativevirādha virādhau virādhāḥ
Accusativevirādham virādhau virādhān
Instrumentalvirādhena virādhābhyām virādhaiḥ virādhebhiḥ
Dativevirādhāya virādhābhyām virādhebhyaḥ
Ablativevirādhāt virādhābhyām virādhebhyaḥ
Genitivevirādhasya virādhayoḥ virādhānām
Locativevirādhe virādhayoḥ virādheṣu

Compound virādha -

Adverb -virādham -virādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria