Declension table of virāddha

Deva

MasculineSingularDualPlural
Nominativevirāddhaḥ virāddhau virāddhāḥ
Vocativevirāddha virāddhau virāddhāḥ
Accusativevirāddham virāddhau virāddhān
Instrumentalvirāddhena virāddhābhyām virāddhaiḥ virāddhebhiḥ
Dativevirāddhāya virāddhābhyām virāddhebhyaḥ
Ablativevirāddhāt virāddhābhyām virāddhebhyaḥ
Genitivevirāddhasya virāddhayoḥ virāddhānām
Locativevirāddhe virāddhayoḥ virāddheṣu

Compound virāddha -

Adverb -virāddham -virāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria