Declension table of virāṭaparvan

Deva

NeuterSingularDualPlural
Nominativevirāṭaparva virāṭaparvṇī virāṭaparvaṇī virāṭaparvāṇi
Vocativevirāṭaparvan virāṭaparva virāṭaparvṇī virāṭaparvaṇī virāṭaparvāṇi
Accusativevirāṭaparva virāṭaparvṇī virāṭaparvaṇī virāṭaparvāṇi
Instrumentalvirāṭaparvaṇā virāṭaparvabhyām virāṭaparvabhiḥ
Dativevirāṭaparvaṇe virāṭaparvabhyām virāṭaparvabhyaḥ
Ablativevirāṭaparvaṇaḥ virāṭaparvabhyām virāṭaparvabhyaḥ
Genitivevirāṭaparvaṇaḥ virāṭaparvaṇoḥ virāṭaparvaṇām
Locativevirāṭaparvaṇi virāṭaparvaṇoḥ virāṭaparvasu

Compound virāṭaparva -

Adverb -virāṭaparva -virāṭaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria