Declension table of virāṭanagara

Deva

NeuterSingularDualPlural
Nominativevirāṭanagaram virāṭanagare virāṭanagarāṇi
Vocativevirāṭanagara virāṭanagare virāṭanagarāṇi
Accusativevirāṭanagaram virāṭanagare virāṭanagarāṇi
Instrumentalvirāṭanagareṇa virāṭanagarābhyām virāṭanagaraiḥ
Dativevirāṭanagarāya virāṭanagarābhyām virāṭanagarebhyaḥ
Ablativevirāṭanagarāt virāṭanagarābhyām virāṭanagarebhyaḥ
Genitivevirāṭanagarasya virāṭanagarayoḥ virāṭanagarāṇām
Locativevirāṭanagare virāṭanagarayoḥ virāṭanagareṣu

Compound virāṭanagara -

Adverb -virāṭanagaram -virāṭanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria