Declension table of virāṭa

Deva

MasculineSingularDualPlural
Nominativevirāṭaḥ virāṭau virāṭāḥ
Vocativevirāṭa virāṭau virāṭāḥ
Accusativevirāṭam virāṭau virāṭān
Instrumentalvirāṭena virāṭābhyām virāṭaiḥ virāṭebhiḥ
Dativevirāṭāya virāṭābhyām virāṭebhyaḥ
Ablativevirāṭāt virāṭābhyām virāṭebhyaḥ
Genitivevirāṭasya virāṭayoḥ virāṭānām
Locativevirāṭe virāṭayoḥ virāṭeṣu

Compound virāṭa -

Adverb -virāṭam -virāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria