Declension table of vipulāṃsa

Deva

NeuterSingularDualPlural
Nominativevipulāṃsam vipulāṃse vipulāṃsāni
Vocativevipulāṃsa vipulāṃse vipulāṃsāni
Accusativevipulāṃsam vipulāṃse vipulāṃsāni
Instrumentalvipulāṃsena vipulāṃsābhyām vipulāṃsaiḥ
Dativevipulāṃsāya vipulāṃsābhyām vipulāṃsebhyaḥ
Ablativevipulāṃsāt vipulāṃsābhyām vipulāṃsebhyaḥ
Genitivevipulāṃsasya vipulāṃsayoḥ vipulāṃsānām
Locativevipulāṃse vipulāṃsayoḥ vipulāṃseṣu

Compound vipulāṃsa -

Adverb -vipulāṃsam -vipulāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria