Declension table of vipulāṃsa

Deva

MasculineSingularDualPlural
Nominativevipulāṃsaḥ vipulāṃsau vipulāṃsāḥ
Vocativevipulāṃsa vipulāṃsau vipulāṃsāḥ
Accusativevipulāṃsam vipulāṃsau vipulāṃsān
Instrumentalvipulāṃsena vipulāṃsābhyām vipulāṃsaiḥ vipulāṃsebhiḥ
Dativevipulāṃsāya vipulāṃsābhyām vipulāṃsebhyaḥ
Ablativevipulāṃsāt vipulāṃsābhyām vipulāṃsebhyaḥ
Genitivevipulāṃsasya vipulāṃsayoḥ vipulāṃsānām
Locativevipulāṃse vipulāṃsayoḥ vipulāṃseṣu

Compound vipulāṃsa -

Adverb -vipulāṃsam -vipulāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria