Declension table of viprayuktasaṃskāra

Deva

MasculineSingularDualPlural
Nominativeviprayuktasaṃskāraḥ viprayuktasaṃskārau viprayuktasaṃskārāḥ
Vocativeviprayuktasaṃskāra viprayuktasaṃskārau viprayuktasaṃskārāḥ
Accusativeviprayuktasaṃskāram viprayuktasaṃskārau viprayuktasaṃskārān
Instrumentalviprayuktasaṃskāreṇa viprayuktasaṃskārābhyām viprayuktasaṃskāraiḥ viprayuktasaṃskārebhiḥ
Dativeviprayuktasaṃskārāya viprayuktasaṃskārābhyām viprayuktasaṃskārebhyaḥ
Ablativeviprayuktasaṃskārāt viprayuktasaṃskārābhyām viprayuktasaṃskārebhyaḥ
Genitiveviprayuktasaṃskārasya viprayuktasaṃskārayoḥ viprayuktasaṃskārāṇām
Locativeviprayuktasaṃskāre viprayuktasaṃskārayoḥ viprayuktasaṃskāreṣu

Compound viprayuktasaṃskāra -

Adverb -viprayuktasaṃskāram -viprayuktasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria