Declension table of vipratva

Deva

NeuterSingularDualPlural
Nominativevipratvam vipratve vipratvāni
Vocativevipratva vipratve vipratvāni
Accusativevipratvam vipratve vipratvāni
Instrumentalvipratvena vipratvābhyām vipratvaiḥ
Dativevipratvāya vipratvābhyām vipratvebhyaḥ
Ablativevipratvāt vipratvābhyām vipratvebhyaḥ
Genitivevipratvasya vipratvayoḥ vipratvānām
Locativevipratve vipratvayoḥ vipratveṣu

Compound vipratva -

Adverb -vipratvam -vipratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria