सुबन्तावली विप्रतिपन्न

Roma

पुमान्एकद्विबहु
प्रथमाविप्रतिपन्नः विप्रतिपन्नौ विप्रतिपन्नाः
सम्बोधनम्विप्रतिपन्न विप्रतिपन्नौ विप्रतिपन्नाः
द्वितीयाविप्रतिपन्नम् विप्रतिपन्नौ विप्रतिपन्नान्
तृतीयाविप्रतिपन्नेन विप्रतिपन्नाभ्याम् विप्रतिपन्नैः विप्रतिपन्नेभिः
चतुर्थीविप्रतिपन्नाय विप्रतिपन्नाभ्याम् विप्रतिपन्नेभ्यः
पञ्चमीविप्रतिपन्नात् विप्रतिपन्नाभ्याम् विप्रतिपन्नेभ्यः
षष्ठीविप्रतिपन्नस्य विप्रतिपन्नयोः विप्रतिपन्नानाम्
सप्तमीविप्रतिपन्ने विप्रतिपन्नयोः विप्रतिपन्नेषु

समास विप्रतिपन्न

अव्यय ॰विप्रतिपन्नम् ॰विप्रतिपन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria