Declension table of vipratiṣiddhārtha

Deva

NeuterSingularDualPlural
Nominativevipratiṣiddhārtham vipratiṣiddhārthe vipratiṣiddhārthāni
Vocativevipratiṣiddhārtha vipratiṣiddhārthe vipratiṣiddhārthāni
Accusativevipratiṣiddhārtham vipratiṣiddhārthe vipratiṣiddhārthāni
Instrumentalvipratiṣiddhārthena vipratiṣiddhārthābhyām vipratiṣiddhārthaiḥ
Dativevipratiṣiddhārthāya vipratiṣiddhārthābhyām vipratiṣiddhārthebhyaḥ
Ablativevipratiṣiddhārthāt vipratiṣiddhārthābhyām vipratiṣiddhārthebhyaḥ
Genitivevipratiṣiddhārthasya vipratiṣiddhārthayoḥ vipratiṣiddhārthānām
Locativevipratiṣiddhārthe vipratiṣiddhārthayoḥ vipratiṣiddhārtheṣu

Compound vipratiṣiddhārtha -

Adverb -vipratiṣiddhārtham -vipratiṣiddhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria