Declension table of vipratiṣiddhārtha

Deva

MasculineSingularDualPlural
Nominativevipratiṣiddhārthaḥ vipratiṣiddhārthau vipratiṣiddhārthāḥ
Vocativevipratiṣiddhārtha vipratiṣiddhārthau vipratiṣiddhārthāḥ
Accusativevipratiṣiddhārtham vipratiṣiddhārthau vipratiṣiddhārthān
Instrumentalvipratiṣiddhārthena vipratiṣiddhārthābhyām vipratiṣiddhārthaiḥ vipratiṣiddhārthebhiḥ
Dativevipratiṣiddhārthāya vipratiṣiddhārthābhyām vipratiṣiddhārthebhyaḥ
Ablativevipratiṣiddhārthāt vipratiṣiddhārthābhyām vipratiṣiddhārthebhyaḥ
Genitivevipratiṣiddhārthasya vipratiṣiddhārthayoḥ vipratiṣiddhārthānām
Locativevipratiṣiddhārthe vipratiṣiddhārthayoḥ vipratiṣiddhārtheṣu

Compound vipratiṣiddhārtha -

Adverb -vipratiṣiddhārtham -vipratiṣiddhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria