Declension table of vipratiṣiddha

Deva

MasculineSingularDualPlural
Nominativevipratiṣiddhaḥ vipratiṣiddhau vipratiṣiddhāḥ
Vocativevipratiṣiddha vipratiṣiddhau vipratiṣiddhāḥ
Accusativevipratiṣiddham vipratiṣiddhau vipratiṣiddhān
Instrumentalvipratiṣiddhena vipratiṣiddhābhyām vipratiṣiddhaiḥ
Dativevipratiṣiddhāya vipratiṣiddhābhyām vipratiṣiddhebhyaḥ
Ablativevipratiṣiddhāt vipratiṣiddhābhyām vipratiṣiddhebhyaḥ
Genitivevipratiṣiddhasya vipratiṣiddhayoḥ vipratiṣiddhānām
Locativevipratiṣiddhe vipratiṣiddhayoḥ vipratiṣiddheṣu

Compound vipratiṣiddha -

Adverb -vipratiṣiddham -vipratiṣiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria