Declension table of ?viprasamāgama

Deva

MasculineSingularDualPlural
Nominativeviprasamāgamaḥ viprasamāgamau viprasamāgamāḥ
Vocativeviprasamāgama viprasamāgamau viprasamāgamāḥ
Accusativeviprasamāgamam viprasamāgamau viprasamāgamān
Instrumentalviprasamāgamena viprasamāgamābhyām viprasamāgamaiḥ viprasamāgamebhiḥ
Dativeviprasamāgamāya viprasamāgamābhyām viprasamāgamebhyaḥ
Ablativeviprasamāgamāt viprasamāgamābhyām viprasamāgamebhyaḥ
Genitiveviprasamāgamasya viprasamāgamayoḥ viprasamāgamānām
Locativeviprasamāgame viprasamāgamayoḥ viprasamāgameṣu

Compound viprasamāgama -

Adverb -viprasamāgamam -viprasamāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria